您现在的位置:佛教导航>> 佛教文汇>> 南传佛教文集>>正文内容

玛欣德尊者译:甘塔拔是“中有”吗(阅读)

       

发布时间:2013年02月22日
来源:   作者:玛欣德尊者
人关注  打印  转发  投稿

  正文:

 

  甘塔拔,巴利语gandhabba,通常是指一类比较低等天神,古代依梵语gandharva音译为干闼婆、犍达缚、干沓和等,意译为食香、寻香行、香阴、香神,为东方持国天王所统领。他们能歌善舞,被誉为天界的音乐神。

  巴利圣典在谈及入胎的条件时,也提到了“甘塔拔”。佛陀说必须同时具备三项因素才能入胎受孕,即父母结合、母亲正处于受孕期,以及甘塔拔现前。例如佛陀在《中部•大爱尽经》中说:

  “Tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho, bhikkhave, mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti - evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti.”

  “诸比库,三者结合才会入胎。在此,父母结合,但母亲不在受胎期,甘塔拔不现前,这样不会入胎。在此,父母结合,母亲在受胎期,但甘塔拔不现前,这样不会入胎。诸比库,只有父母结合,母亲在受胎期,和甘塔拔现前,如此三者结合才会入胎。” (M.1.408)

  经文中的“甘塔拔”和作为天界音乐神的巴利语相同。但是,这里的“甘塔拔”显然不是指天神。有人把它解释为所谓的“中有”(注1),并认为这篇经文是佛陀说有“中有”存在的证据。然而,南传上座部佛教是不承认有“中有”的。那它到底是什么意思呢?该经的义注解释说:

  “Gandhabboti tatrūpagasatto. Paccupaṭṭhito hotīti na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito paccupaṭṭhito nāma hoti. Kammayantayantito pana eko satto tasmiṃ okāse nibbattanako hotīti ayamettha adhippāyo.”

  甘塔拔:去到那里的有情。现前:并非父母结合时站在旁边观看叫做现前,而是由于业的运作而使一个有情在那个地方出生是这里的意思。(M.A.1.408)

  这段释文中的“并非父母结合时站在旁边观看叫做现前”一句,即否定了所谓“中有”的说法(注2)。但是释文把“甘塔拔”解释为“去到那里的有情”(tatrūpagasatto),其意思还是不够明确。于是,该经的复注继续解释说:

  “Gandhabboti gandhanato uppajjanagatiyā nimittupaṭṭhāpanena sūcanato gandhoti laddhanāmena bhavagāmikammunā abbati pavattatīti gandhabbo, tattha uppajjanakasatto. Tenāha tatrūpagasatto'ti.”

  “甘塔拔:通过相的出现而指示将去投生之趣而得名为‘去’的导致有(再生)之业的发生、转起为甘塔拔,即正投生到那里的有情,因此说为‘去到那里的有情’。”(M.ò.1.408)

  根据南传上座部“阿毗达摩”,一个有情在临死之时,由于生前所造作的善业或恶业成熟,会以业(kamma)、业相(kammanimitta)或趣相(gatinimitta)的方式呈现为临死者的临死心路(maraṇāsanna-vīthi)的所缘,该心路会缘取这三种所缘的其中之一,即投生到与其成熟之业相应的趣(gati,投生之地)中去。

  这段释文即解释说:因为临终时出现的相(nimitt- upaṭṭhāpanena),指示了(sūcanato)临死者即将去(gandhanato)投生之趣(uppajjanagatiyā),所以得名为“去”(gandho'ti laddhanāmena),与此同时也转起了(abbati pavattati)带来再生的业(bhavagāmikammunā)。如是,“去”(gandha)+“转起”(abbati)=甘塔拔(gandhabba)。于是,“去到那里的有情”(tatrūpagasatto)即是正投生到其投生之处的有情(tattha uppajjanakasatto)。

  然而,巴利语gandha的原意是香、气味,怎么可以解释为“去”呢?如果我们再参考律复注《心义解疏》对gandhabba从巴利语法上的分析,其结果便水落石出:

  “Gandhabboti tatrūpagasatto, gantabboti vuttaṃ hoti. Ta-kārassa dha-kāro katoti daṭṭhabbaṃ. Atha vā gandhanato uppajjanagatiyā nimittupaṭṭhānena sūcanato dīpanato gandhoti laddhanāmena bhavagāmikammunā abbati pavattatīti gandhabbo, tattha uppajjanakasatto. Paccupaṭṭhito hotīti upagato hoti. Ettha ca na mātāpitūnaṃ sannipātaṃ olokayamāno samīpe ṭhito nāma hoti, kammayantayantito pana eko satto tasmiṃ okāse nibbattanako purimajātiyaṃ ṭhitoyeva gatinimittādiārammaṇakaraṇavasena upapattābhimukho hotīti adhippāyo.”

  “甘塔拔:去到那里的有情,叫做‘要去’(gantabbo)。Ta应作为dha(作,做)来解释。又或者通过相的出现而指示将去投生之趣而得名为‘去’的导致有(再生)之业的发生、转起为甘塔拔,即投生到那里的有情,因此说为‘去到那里的有情’。现前即已去到。在此并非父母结合时站在旁边观看叫做现前,而是由于业的运作而使一个有情在那个地方出生,即是只住于[结]生之前,根据趣相等所缘而投向再生的意思。”(Sāratthadīpanī-ṭīkā my.p.13-14)

  在巴利语词源学上,dha有时可以作为ta来解释(Ta- kārassa dha-kāro katoti daṭṭhabbaṃ),于是,gandha便可解释为ganta(去到)(注3),而gandhabba也可解释为gantabba(要去,应去到)(注4)。

  所以,本经中的gandhabba是由词根√gam(行,去)加上后缀tabba构成,它并不作gandha+ava+a解。如此,它既不是北传所解释的“寻香行”、“食香”等,也不是所谓的“中有”。这里的gandhabba应解释为“去到那里的有情” (tatrūpagasatto),即正随业力投生到该投生之趣的有情。

  玛欣德比库

  于新加坡帕奥禅修中心

  2011-7-14

  备注:

  1 中有:梵语antarābhava,又作中阴、中阴有、中阴身。古印度部派佛教时期说一切有部等部派所执持的观点。他们把众生流转的过程分为四个阶段,称为四有:中有、生有、本有和死有。其中的“中有”是众生死后而尚未投胎之间的生命状态。如北传《瑜伽师地论》卷一说:“或名中有,在死生二有中间生故。或名健达缚,寻香行故,香所资故。”北传《俱舍论》卷十也说:“三者食香,身资香食,往生处故。四者中有,二趣中間所有蕴故。”对于“中有”的寿量也多诸异说,如《俱舍论》卷九说:“尊者世友言:此极多七日,若生缘未合,便数死数生。有余师言:极七七日。毘婆沙说:此住少时,以中有中乐求生有,故非久住,速往结生。”

  2《五部论注》中提到有些部派认为:“有所谓中有者,那些有情就像如有天眼的无天眼者,如有神通的无神通者,在父母交合和受孕时看着,能住立七天或超过七天。”如《俱舍论》卷九说:“如是中有,为至所生,先起倒心,驰趣欲境。彼由业力所起眼根,虽住远方,能見生处父母交会而起倒心。若男缘母,起于男欲;若女缘父,起于女欲;翻此缘二,俱起瞋心。故《施设论》有如是说:時健达缚于二心中,随一现行,谓爱或恚。彼由起此二种倒心,便谓己身与所爱合。所憎不净泄至胎时,谓是自己有,便生喜慰。从兹蕴厚,中有便没,生有起已,名已结生。”

  3《三藏巴缅辞典》便把gandha的其中一个义项解释为(缅语,见PDF文件)。

  4《三藏巴缅辞典》把gandhabba的其中一个义项解释为(缅语,见PDF文件)。

----------------------------------------------------------------------------------------------------------------

玛欣德尊者

玛欣德尊者简介

  玛欣德尊者(Ven.Mahinda),1971年 生于中国广东省,俗姓林。中学时代皈依佛教,通晓北传佛教的义理,大学时代开始研究《阿含经》及原始佛教。尊者才华洋溢,博学多才,毕业后于广州市从事美术教学工作,其间曾到西双版纳、五台山、西藏、缅甸等地考察参学。尊者自2002年7月至缅甸帕奥禅林出家受具足戒后,在帕奥禅师严谨且有次第的禅法教导下完成了帕奥学程,现在尊者是身为帕奥禅林的业处指导老师之一。近年来常受邀到中国大陆、台湾、新加坡、马来西亚、印尼等地指导止观禅修、讲授“阿毗达摩”和《清净道论》。玛欣德尊者通晓巴利语,能直接深入巴利三藏和义注。尊者也兼通英语、缅语等,能以多种语言教导禅修,指导过的弟子遍布世界各地。

  戒律:尊者深研律典、持戒精严,曾多次在帕奥禅林向华人僧众讲授戒律。

  教禅:尊者教禅多年,经验丰富、禅风严谨,严格依据佛陀在经典里的教导,以及帕奥西亚多从巴利三藏中整理出的系统禅法,针对不同禅修者的实际情况,以种种方便善巧,应机教授。

  讲法:尊者讲法细致柔和、生动详尽,巧设妙喻、直指人心。近年来,已在各地讲授过《大念处经》、《沙门果经》、《八城经》、《盐块经》、《应作慈爱经》、《大吉祥经》、《清净道论》等众多经典。

  译经:尊者致力于把三藏圣典直接从巴利语翻译为中文。其译经有四大特点:辞句信实、语义通达、行文优雅、质量俱丰。

  作品:《大护卫经》、《上座部佛教念诵集》、《比库巴帝摩卡》、《沙马内拉学处》等,同时,尊者的著述还包括《上座部佛教修学入门》、《阿毗达摩讲要》、《止观法要》、《您认识佛教吗?》等关于禅修、教理和入门的书籍。

----------------------------------------------------------------------------------------------------------------

更多玛欣德尊者佛学内容

----------------------------------------------------------------------------------------------------------------

欢迎投稿:307187592@qq.com news@fjdh.com


QQ:437786417 307187592           在线投稿

------------------------------ 权 益 申 明 -----------------------------
1.所有在佛教导航转载的第三方来源稿件,均符合国家相关法律/政策、各级佛教主管部门规定以及和谐社会公序良俗,除了注明其来源和原始作者外,佛教导航会高度重视和尊重其原始来源的知识产权和著作权诉求。但是,佛教导航不对其关键事实的真实性负责,读者如有疑问请自行核实。另外,佛教导航对其观点的正确性持有审慎和保留态度,同时欢迎读者对第三方来源稿件的观点正确性提出批评;
2.佛教导航欢迎广大读者踊跃投稿,佛教导航将优先发布高质量的稿件,如果有必要,在不破坏关键事实和中心思想的前提下,佛教导航将会对原始稿件做适当润色和修饰,并主动联系作者确认修改稿后,才会正式发布。如果作者希望披露自己的联系方式和个人简单背景资料,佛教导航会尽量满足您的需求;
3.文章来源注明“佛教导航”的文章,为本站编辑组原创文章,其版权归佛教导航所有。欢迎非营利性电子刊物、网站转载,但须清楚注明来源“佛教导航”或作者“佛教导航”。
佛教导航@1999- 2011 Fjdh.com 苏ICP备12040789号-2

办公地址:北京昌平区望都新地南区18号楼三单元501室 办公电话:010-81754277